Declension table of ?saritvat

Deva

MasculineSingularDualPlural
Nominativesaritvān saritvantau saritvantaḥ
Vocativesaritvan saritvantau saritvantaḥ
Accusativesaritvantam saritvantau saritvataḥ
Instrumentalsaritvatā saritvadbhyām saritvadbhiḥ
Dativesaritvate saritvadbhyām saritvadbhyaḥ
Ablativesaritvataḥ saritvadbhyām saritvadbhyaḥ
Genitivesaritvataḥ saritvatoḥ saritvatām
Locativesaritvati saritvatoḥ saritvatsu

Compound saritvat -

Adverb -saritvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria