Declension table of ?saritsāgara

Deva

MasculineSingularDualPlural
Nominativesaritsāgaraḥ saritsāgarau saritsāgarāḥ
Vocativesaritsāgara saritsāgarau saritsāgarāḥ
Accusativesaritsāgaram saritsāgarau saritsāgarān
Instrumentalsaritsāgareṇa saritsāgarābhyām saritsāgaraiḥ saritsāgarebhiḥ
Dativesaritsāgarāya saritsāgarābhyām saritsāgarebhyaḥ
Ablativesaritsāgarāt saritsāgarābhyām saritsāgarebhyaḥ
Genitivesaritsāgarasya saritsāgarayoḥ saritsāgarāṇām
Locativesaritsāgare saritsāgarayoḥ saritsāgareṣu

Compound saritsāgara -

Adverb -saritsāgaram -saritsāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria