Declension table of ?saritpati

Deva

MasculineSingularDualPlural
Nominativesaritpatiḥ saritpatī saritpatayaḥ
Vocativesaritpate saritpatī saritpatayaḥ
Accusativesaritpatim saritpatī saritpatīn
Instrumentalsaritpatinā saritpatibhyām saritpatibhiḥ
Dativesaritpataye saritpatibhyām saritpatibhyaḥ
Ablativesaritpateḥ saritpatibhyām saritpatibhyaḥ
Genitivesaritpateḥ saritpatyoḥ saritpatīnām
Locativesaritpatau saritpatyoḥ saritpatiṣu

Compound saritpati -

Adverb -saritpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria