Declension table of ?sarita

Deva

MasculineSingularDualPlural
Nominativesaritaḥ saritau saritāḥ
Vocativesarita saritau saritāḥ
Accusativesaritam saritau saritān
Instrumentalsaritena saritābhyām saritaiḥ saritebhiḥ
Dativesaritāya saritābhyām saritebhyaḥ
Ablativesaritāt saritābhyām saritebhyaḥ
Genitivesaritasya saritayoḥ saritānām
Locativesarite saritayoḥ sariteṣu

Compound sarita -

Adverb -saritam -saritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria