Declension table of ?sarira

Deva

NeuterSingularDualPlural
Nominativesariram sarire sarirāṇi
Vocativesarira sarire sarirāṇi
Accusativesariram sarire sarirāṇi
Instrumentalsarireṇa sarirābhyām sariraiḥ
Dativesarirāya sarirābhyām sarirebhyaḥ
Ablativesarirāt sarirābhyām sarirebhyaḥ
Genitivesarirasya sarirayoḥ sarirāṇām
Locativesarire sarirayoḥ sarireṣu

Compound sarira -

Adverb -sariram -sarirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria