Declension table of ?sarinnātha

Deva

MasculineSingularDualPlural
Nominativesarinnāthaḥ sarinnāthau sarinnāthāḥ
Vocativesarinnātha sarinnāthau sarinnāthāḥ
Accusativesarinnātham sarinnāthau sarinnāthān
Instrumentalsarinnāthena sarinnāthābhyām sarinnāthaiḥ sarinnāthebhiḥ
Dativesarinnāthāya sarinnāthābhyām sarinnāthebhyaḥ
Ablativesarinnāthāt sarinnāthābhyām sarinnāthebhyaḥ
Genitivesarinnāthasya sarinnāthayoḥ sarinnāthānām
Locativesarinnāthe sarinnāthayoḥ sarinnātheṣu

Compound sarinnātha -

Adverb -sarinnātham -sarinnāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria