Declension table of ?sarinmaruvanāśrayā

Deva

FeminineSingularDualPlural
Nominativesarinmaruvanāśrayā sarinmaruvanāśraye sarinmaruvanāśrayāḥ
Vocativesarinmaruvanāśraye sarinmaruvanāśraye sarinmaruvanāśrayāḥ
Accusativesarinmaruvanāśrayām sarinmaruvanāśraye sarinmaruvanāśrayāḥ
Instrumentalsarinmaruvanāśrayayā sarinmaruvanāśrayābhyām sarinmaruvanāśrayābhiḥ
Dativesarinmaruvanāśrayāyai sarinmaruvanāśrayābhyām sarinmaruvanāśrayābhyaḥ
Ablativesarinmaruvanāśrayāyāḥ sarinmaruvanāśrayābhyām sarinmaruvanāśrayābhyaḥ
Genitivesarinmaruvanāśrayāyāḥ sarinmaruvanāśrayayoḥ sarinmaruvanāśrayāṇām
Locativesarinmaruvanāśrayāyām sarinmaruvanāśrayayoḥ sarinmaruvanāśrayāsu

Adverb -sarinmaruvanāśrayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria