Declension table of ?sarinmaruvanāśraya

Deva

NeuterSingularDualPlural
Nominativesarinmaruvanāśrayam sarinmaruvanāśraye sarinmaruvanāśrayāṇi
Vocativesarinmaruvanāśraya sarinmaruvanāśraye sarinmaruvanāśrayāṇi
Accusativesarinmaruvanāśrayam sarinmaruvanāśraye sarinmaruvanāśrayāṇi
Instrumentalsarinmaruvanāśrayeṇa sarinmaruvanāśrayābhyām sarinmaruvanāśrayaiḥ
Dativesarinmaruvanāśrayāya sarinmaruvanāśrayābhyām sarinmaruvanāśrayebhyaḥ
Ablativesarinmaruvanāśrayāt sarinmaruvanāśrayābhyām sarinmaruvanāśrayebhyaḥ
Genitivesarinmaruvanāśrayasya sarinmaruvanāśrayayoḥ sarinmaruvanāśrayāṇām
Locativesarinmaruvanāśraye sarinmaruvanāśrayayoḥ sarinmaruvanāśrayeṣu

Compound sarinmaruvanāśraya -

Adverb -sarinmaruvanāśrayam -sarinmaruvanāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria