Declension table of ?sarinmaruvanāśraya

Deva

MasculineSingularDualPlural
Nominativesarinmaruvanāśrayaḥ sarinmaruvanāśrayau sarinmaruvanāśrayāḥ
Vocativesarinmaruvanāśraya sarinmaruvanāśrayau sarinmaruvanāśrayāḥ
Accusativesarinmaruvanāśrayam sarinmaruvanāśrayau sarinmaruvanāśrayān
Instrumentalsarinmaruvanāśrayeṇa sarinmaruvanāśrayābhyām sarinmaruvanāśrayaiḥ sarinmaruvanāśrayebhiḥ
Dativesarinmaruvanāśrayāya sarinmaruvanāśrayābhyām sarinmaruvanāśrayebhyaḥ
Ablativesarinmaruvanāśrayāt sarinmaruvanāśrayābhyām sarinmaruvanāśrayebhyaḥ
Genitivesarinmaruvanāśrayasya sarinmaruvanāśrayayoḥ sarinmaruvanāśrayāṇām
Locativesarinmaruvanāśraye sarinmaruvanāśrayayoḥ sarinmaruvanāśrayeṣu

Compound sarinmaruvanāśraya -

Adverb -sarinmaruvanāśrayam -sarinmaruvanāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria