Declension table of ?sarika

Deva

NeuterSingularDualPlural
Nominativesarikam sarike sarikāṇi
Vocativesarika sarike sarikāṇi
Accusativesarikam sarike sarikāṇi
Instrumentalsarikeṇa sarikābhyām sarikaiḥ
Dativesarikāya sarikābhyām sarikebhyaḥ
Ablativesarikāt sarikābhyām sarikebhyaḥ
Genitivesarikasya sarikayoḥ sarikāṇām
Locativesarike sarikayoḥ sarikeṣu

Compound sarika -

Adverb -sarikam -sarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria