Declension table of ?sarika

Deva

MasculineSingularDualPlural
Nominativesarikaḥ sarikau sarikāḥ
Vocativesarika sarikau sarikāḥ
Accusativesarikam sarikau sarikān
Instrumentalsarikeṇa sarikābhyām sarikaiḥ sarikebhiḥ
Dativesarikāya sarikābhyām sarikebhyaḥ
Ablativesarikāt sarikābhyām sarikebhyaḥ
Genitivesarikasya sarikayoḥ sarikāṇām
Locativesarike sarikayoḥ sarikeṣu

Compound sarika -

Adverb -sarikam -sarikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria