Declension table of ?sariddvīpa

Deva

MasculineSingularDualPlural
Nominativesariddvīpaḥ sariddvīpau sariddvīpāḥ
Vocativesariddvīpa sariddvīpau sariddvīpāḥ
Accusativesariddvīpam sariddvīpau sariddvīpān
Instrumentalsariddvīpena sariddvīpābhyām sariddvīpaiḥ sariddvīpebhiḥ
Dativesariddvīpāya sariddvīpābhyām sariddvīpebhyaḥ
Ablativesariddvīpāt sariddvīpābhyām sariddvīpebhyaḥ
Genitivesariddvīpasya sariddvīpayoḥ sariddvīpānām
Locativesariddvīpe sariddvīpayoḥ sariddvīpeṣu

Compound sariddvīpa -

Adverb -sariddvīpam -sariddvīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria