Declension table of ?saridadhipati

Deva

MasculineSingularDualPlural
Nominativesaridadhipatiḥ saridadhipatī saridadhipatayaḥ
Vocativesaridadhipate saridadhipatī saridadhipatayaḥ
Accusativesaridadhipatim saridadhipatī saridadhipatīn
Instrumentalsaridadhipatinā saridadhipatibhyām saridadhipatibhiḥ
Dativesaridadhipataye saridadhipatibhyām saridadhipatibhyaḥ
Ablativesaridadhipateḥ saridadhipatibhyām saridadhipatibhyaḥ
Genitivesaridadhipateḥ saridadhipatyoḥ saridadhipatīnām
Locativesaridadhipatau saridadhipatyoḥ saridadhipatiṣu

Compound saridadhipati -

Adverb -saridadhipati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria