Declension table of ?sariṣapa

Deva

MasculineSingularDualPlural
Nominativesariṣapaḥ sariṣapau sariṣapāḥ
Vocativesariṣapa sariṣapau sariṣapāḥ
Accusativesariṣapam sariṣapau sariṣapān
Instrumentalsariṣapeṇa sariṣapābhyām sariṣapaiḥ sariṣapebhiḥ
Dativesariṣapāya sariṣapābhyām sariṣapebhyaḥ
Ablativesariṣapāt sariṣapābhyām sariṣapebhyaḥ
Genitivesariṣapasya sariṣapayoḥ sariṣapāṇām
Locativesariṣape sariṣapayoḥ sariṣapeṣu

Compound sariṣapa -

Adverb -sariṣapam -sariṣapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria