Declension table of ?sargapratakta

Deva

MasculineSingularDualPlural
Nominativesargaprataktaḥ sargaprataktau sargaprataktāḥ
Vocativesargapratakta sargaprataktau sargaprataktāḥ
Accusativesargaprataktam sargaprataktau sargaprataktān
Instrumentalsargaprataktena sargaprataktābhyām sargaprataktaiḥ sargaprataktebhiḥ
Dativesargaprataktāya sargaprataktābhyām sargaprataktebhyaḥ
Ablativesargaprataktāt sargaprataktābhyām sargaprataktebhyaḥ
Genitivesargaprataktasya sargaprataktayoḥ sargaprataktānām
Locativesargapratakte sargaprataktayoḥ sargapratakteṣu

Compound sargapratakta -

Adverb -sargaprataktam -sargaprataktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria