Declension table of sargabandha

Deva

MasculineSingularDualPlural
Nominativesargabandhaḥ sargabandhau sargabandhāḥ
Vocativesargabandha sargabandhau sargabandhāḥ
Accusativesargabandham sargabandhau sargabandhān
Instrumentalsargabandhena sargabandhābhyām sargabandhaiḥ sargabandhebhiḥ
Dativesargabandhāya sargabandhābhyām sargabandhebhyaḥ
Ablativesargabandhāt sargabandhābhyām sargabandhebhyaḥ
Genitivesargabandhasya sargabandhayoḥ sargabandhānām
Locativesargabandhe sargabandhayoḥ sargabandheṣu

Compound sargabandha -

Adverb -sargabandham -sargabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria