Declension table of saraśana

Deva

MasculineSingularDualPlural
Nominativesaraśanaḥ saraśanau saraśanāḥ
Vocativesaraśana saraśanau saraśanāḥ
Accusativesaraśanam saraśanau saraśanān
Instrumentalsaraśanena saraśanābhyām saraśanaiḥ saraśanebhiḥ
Dativesaraśanāya saraśanābhyām saraśanebhyaḥ
Ablativesaraśanāt saraśanābhyām saraśanebhyaḥ
Genitivesaraśanasya saraśanayoḥ saraśanānām
Locativesaraśane saraśanayoḥ saraśaneṣu

Compound saraśana -

Adverb -saraśanam -saraśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria