Declension table of ?saravatī

Deva

FeminineSingularDualPlural
Nominativesaravatī saravatyau saravatyaḥ
Vocativesaravati saravatyau saravatyaḥ
Accusativesaravatīm saravatyau saravatīḥ
Instrumentalsaravatyā saravatībhyām saravatībhiḥ
Dativesaravatyai saravatībhyām saravatībhyaḥ
Ablativesaravatyāḥ saravatībhyām saravatībhyaḥ
Genitivesaravatyāḥ saravatyoḥ saravatīnām
Locativesaravatyām saravatyoḥ saravatīṣu

Compound saravati - saravatī -

Adverb -saravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria