Declension table of ?sarathapādāta

Deva

MasculineSingularDualPlural
Nominativesarathapādātaḥ sarathapādātau sarathapādātāḥ
Vocativesarathapādāta sarathapādātau sarathapādātāḥ
Accusativesarathapādātam sarathapādātau sarathapādātān
Instrumentalsarathapādātena sarathapādātābhyām sarathapādātaiḥ sarathapādātebhiḥ
Dativesarathapādātāya sarathapādātābhyām sarathapādātebhyaḥ
Ablativesarathapādātāt sarathapādātābhyām sarathapādātebhyaḥ
Genitivesarathapādātasya sarathapādātayoḥ sarathapādātānām
Locativesarathapādāte sarathapādātayoḥ sarathapādāteṣu

Compound sarathapādāta -

Adverb -sarathapādātam -sarathapādātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria