Declension table of ?sarasvatyaṣṭakastotra

Deva

NeuterSingularDualPlural
Nominativesarasvatyaṣṭakastotram sarasvatyaṣṭakastotre sarasvatyaṣṭakastotrāṇi
Vocativesarasvatyaṣṭakastotra sarasvatyaṣṭakastotre sarasvatyaṣṭakastotrāṇi
Accusativesarasvatyaṣṭakastotram sarasvatyaṣṭakastotre sarasvatyaṣṭakastotrāṇi
Instrumentalsarasvatyaṣṭakastotreṇa sarasvatyaṣṭakastotrābhyām sarasvatyaṣṭakastotraiḥ
Dativesarasvatyaṣṭakastotrāya sarasvatyaṣṭakastotrābhyām sarasvatyaṣṭakastotrebhyaḥ
Ablativesarasvatyaṣṭakastotrāt sarasvatyaṣṭakastotrābhyām sarasvatyaṣṭakastotrebhyaḥ
Genitivesarasvatyaṣṭakastotrasya sarasvatyaṣṭakastotrayoḥ sarasvatyaṣṭakastotrāṇām
Locativesarasvatyaṣṭakastotre sarasvatyaṣṭakastotrayoḥ sarasvatyaṣṭakastotreṣu

Compound sarasvatyaṣṭakastotra -

Adverb -sarasvatyaṣṭakastotram -sarasvatyaṣṭakastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria