Declension table of ?sarasvativat

Deva

NeuterSingularDualPlural
Nominativesarasvativat sarasvativantī sarasvativatī sarasvativanti
Vocativesarasvativat sarasvativantī sarasvativatī sarasvativanti
Accusativesarasvativat sarasvativantī sarasvativatī sarasvativanti
Instrumentalsarasvativatā sarasvativadbhyām sarasvativadbhiḥ
Dativesarasvativate sarasvativadbhyām sarasvativadbhyaḥ
Ablativesarasvativataḥ sarasvativadbhyām sarasvativadbhyaḥ
Genitivesarasvativataḥ sarasvativatoḥ sarasvativatām
Locativesarasvativati sarasvativatoḥ sarasvativatsu

Adverb -sarasvativatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria