Declension table of ?sarasvatikṛta

Deva

MasculineSingularDualPlural
Nominativesarasvatikṛtaḥ sarasvatikṛtau sarasvatikṛtāḥ
Vocativesarasvatikṛta sarasvatikṛtau sarasvatikṛtāḥ
Accusativesarasvatikṛtam sarasvatikṛtau sarasvatikṛtān
Instrumentalsarasvatikṛtena sarasvatikṛtābhyām sarasvatikṛtaiḥ sarasvatikṛtebhiḥ
Dativesarasvatikṛtāya sarasvatikṛtābhyām sarasvatikṛtebhyaḥ
Ablativesarasvatikṛtāt sarasvatikṛtābhyām sarasvatikṛtebhyaḥ
Genitivesarasvatikṛtasya sarasvatikṛtayoḥ sarasvatikṛtānām
Locativesarasvatikṛte sarasvatikṛtayoḥ sarasvatikṛteṣu

Compound sarasvatikṛta -

Adverb -sarasvatikṛtam -sarasvatikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria