Declension table of ?sarasvatīvrata

Deva

NeuterSingularDualPlural
Nominativesarasvatīvratam sarasvatīvrate sarasvatīvratāni
Vocativesarasvatīvrata sarasvatīvrate sarasvatīvratāni
Accusativesarasvatīvratam sarasvatīvrate sarasvatīvratāni
Instrumentalsarasvatīvratena sarasvatīvratābhyām sarasvatīvrataiḥ
Dativesarasvatīvratāya sarasvatīvratābhyām sarasvatīvratebhyaḥ
Ablativesarasvatīvratāt sarasvatīvratābhyām sarasvatīvratebhyaḥ
Genitivesarasvatīvratasya sarasvatīvratayoḥ sarasvatīvratānām
Locativesarasvatīvrate sarasvatīvratayoḥ sarasvatīvrateṣu

Compound sarasvatīvrata -

Adverb -sarasvatīvratam -sarasvatīvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria