Declension table of sarasvatīvilāsa

Deva

MasculineSingularDualPlural
Nominativesarasvatīvilāsaḥ sarasvatīvilāsau sarasvatīvilāsāḥ
Vocativesarasvatīvilāsa sarasvatīvilāsau sarasvatīvilāsāḥ
Accusativesarasvatīvilāsam sarasvatīvilāsau sarasvatīvilāsān
Instrumentalsarasvatīvilāsena sarasvatīvilāsābhyām sarasvatīvilāsaiḥ sarasvatīvilāsebhiḥ
Dativesarasvatīvilāsāya sarasvatīvilāsābhyām sarasvatīvilāsebhyaḥ
Ablativesarasvatīvilāsāt sarasvatīvilāsābhyām sarasvatīvilāsebhyaḥ
Genitivesarasvatīvilāsasya sarasvatīvilāsayoḥ sarasvatīvilāsānām
Locativesarasvatīvilāse sarasvatīvilāsayoḥ sarasvatīvilāseṣu

Compound sarasvatīvilāsa -

Adverb -sarasvatīvilāsam -sarasvatīvilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria