Declension table of ?sarasvatīvatā

Deva

FeminineSingularDualPlural
Nominativesarasvatīvatā sarasvatīvate sarasvatīvatāḥ
Vocativesarasvatīvate sarasvatīvate sarasvatīvatāḥ
Accusativesarasvatīvatām sarasvatīvate sarasvatīvatāḥ
Instrumentalsarasvatīvatayā sarasvatīvatābhyām sarasvatīvatābhiḥ
Dativesarasvatīvatāyai sarasvatīvatābhyām sarasvatīvatābhyaḥ
Ablativesarasvatīvatāyāḥ sarasvatīvatābhyām sarasvatīvatābhyaḥ
Genitivesarasvatīvatāyāḥ sarasvatīvatayoḥ sarasvatīvatānām
Locativesarasvatīvatāyām sarasvatīvatayoḥ sarasvatīvatāsu

Adverb -sarasvatīvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria