Declension table of ?sarasvatīvat

Deva

NeuterSingularDualPlural
Nominativesarasvatīvat sarasvatīvantī sarasvatīvatī sarasvatīvanti
Vocativesarasvatīvat sarasvatīvantī sarasvatīvatī sarasvatīvanti
Accusativesarasvatīvat sarasvatīvantī sarasvatīvatī sarasvatīvanti
Instrumentalsarasvatīvatā sarasvatīvadbhyām sarasvatīvadbhiḥ
Dativesarasvatīvate sarasvatīvadbhyām sarasvatīvadbhyaḥ
Ablativesarasvatīvataḥ sarasvatīvadbhyām sarasvatīvadbhyaḥ
Genitivesarasvatīvataḥ sarasvatīvatoḥ sarasvatīvatām
Locativesarasvatīvati sarasvatīvatoḥ sarasvatīvatsu

Adverb -sarasvatīvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria