Declension table of ?sarasvatītīrthamāhātmya

Deva

NeuterSingularDualPlural
Nominativesarasvatītīrthamāhātmyam sarasvatītīrthamāhātmye sarasvatītīrthamāhātmyāni
Vocativesarasvatītīrthamāhātmya sarasvatītīrthamāhātmye sarasvatītīrthamāhātmyāni
Accusativesarasvatītīrthamāhātmyam sarasvatītīrthamāhātmye sarasvatītīrthamāhātmyāni
Instrumentalsarasvatītīrthamāhātmyena sarasvatītīrthamāhātmyābhyām sarasvatītīrthamāhātmyaiḥ
Dativesarasvatītīrthamāhātmyāya sarasvatītīrthamāhātmyābhyām sarasvatītīrthamāhātmyebhyaḥ
Ablativesarasvatītīrthamāhātmyāt sarasvatītīrthamāhātmyābhyām sarasvatītīrthamāhātmyebhyaḥ
Genitivesarasvatītīrthamāhātmyasya sarasvatītīrthamāhātmyayoḥ sarasvatītīrthamāhātmyānām
Locativesarasvatītīrthamāhātmye sarasvatītīrthamāhātmyayoḥ sarasvatītīrthamāhātmyeṣu

Compound sarasvatītīrthamāhātmya -

Adverb -sarasvatītīrthamāhātmyam -sarasvatītīrthamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria