Declension table of ?sarasvatītīrtha

Deva

NeuterSingularDualPlural
Nominativesarasvatītīrtham sarasvatītīrthe sarasvatītīrthāni
Vocativesarasvatītīrtha sarasvatītīrthe sarasvatītīrthāni
Accusativesarasvatītīrtham sarasvatītīrthe sarasvatītīrthāni
Instrumentalsarasvatītīrthena sarasvatītīrthābhyām sarasvatītīrthaiḥ
Dativesarasvatītīrthāya sarasvatītīrthābhyām sarasvatītīrthebhyaḥ
Ablativesarasvatītīrthāt sarasvatītīrthābhyām sarasvatītīrthebhyaḥ
Genitivesarasvatītīrthasya sarasvatītīrthayoḥ sarasvatītīrthānām
Locativesarasvatītīrthe sarasvatītīrthayoḥ sarasvatītīrtheṣu

Compound sarasvatītīrtha -

Adverb -sarasvatītīrtham -sarasvatītīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria