Declension table of ?sarasvatītantra

Deva

NeuterSingularDualPlural
Nominativesarasvatītantram sarasvatītantre sarasvatītantrāṇi
Vocativesarasvatītantra sarasvatītantre sarasvatītantrāṇi
Accusativesarasvatītantram sarasvatītantre sarasvatītantrāṇi
Instrumentalsarasvatītantreṇa sarasvatītantrābhyām sarasvatītantraiḥ
Dativesarasvatītantrāya sarasvatītantrābhyām sarasvatītantrebhyaḥ
Ablativesarasvatītantrāt sarasvatītantrābhyām sarasvatītantrebhyaḥ
Genitivesarasvatītantrasya sarasvatītantrayoḥ sarasvatītantrāṇām
Locativesarasvatītantre sarasvatītantrayoḥ sarasvatītantreṣu

Compound sarasvatītantra -

Adverb -sarasvatītantram -sarasvatītantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria