Declension table of ?sarasvatīsūtra

Deva

NeuterSingularDualPlural
Nominativesarasvatīsūtram sarasvatīsūtre sarasvatīsūtrāṇi
Vocativesarasvatīsūtra sarasvatīsūtre sarasvatīsūtrāṇi
Accusativesarasvatīsūtram sarasvatīsūtre sarasvatīsūtrāṇi
Instrumentalsarasvatīsūtreṇa sarasvatīsūtrābhyām sarasvatīsūtraiḥ
Dativesarasvatīsūtrāya sarasvatīsūtrābhyām sarasvatīsūtrebhyaḥ
Ablativesarasvatīsūtrāt sarasvatīsūtrābhyām sarasvatīsūtrebhyaḥ
Genitivesarasvatīsūtrasya sarasvatīsūtrayoḥ sarasvatīsūtrāṇām
Locativesarasvatīsūtre sarasvatīsūtrayoḥ sarasvatīsūtreṣu

Compound sarasvatīsūtra -

Adverb -sarasvatīsūtram -sarasvatīsūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria