Declension table of ?sarasvatīsūkta

Deva

NeuterSingularDualPlural
Nominativesarasvatīsūktam sarasvatīsūkte sarasvatīsūktāni
Vocativesarasvatīsūkta sarasvatīsūkte sarasvatīsūktāni
Accusativesarasvatīsūktam sarasvatīsūkte sarasvatīsūktāni
Instrumentalsarasvatīsūktena sarasvatīsūktābhyām sarasvatīsūktaiḥ
Dativesarasvatīsūktāya sarasvatīsūktābhyām sarasvatīsūktebhyaḥ
Ablativesarasvatīsūktāt sarasvatīsūktābhyām sarasvatīsūktebhyaḥ
Genitivesarasvatīsūktasya sarasvatīsūktayoḥ sarasvatīsūktānām
Locativesarasvatīsūkte sarasvatīsūktayoḥ sarasvatīsūkteṣu

Compound sarasvatīsūkta -

Adverb -sarasvatīsūktam -sarasvatīsūktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria