Declension table of ?sarasvatīstava

Deva

MasculineSingularDualPlural
Nominativesarasvatīstavaḥ sarasvatīstavau sarasvatīstavāḥ
Vocativesarasvatīstava sarasvatīstavau sarasvatīstavāḥ
Accusativesarasvatīstavam sarasvatīstavau sarasvatīstavān
Instrumentalsarasvatīstavena sarasvatīstavābhyām sarasvatīstavaiḥ sarasvatīstavebhiḥ
Dativesarasvatīstavāya sarasvatīstavābhyām sarasvatīstavebhyaḥ
Ablativesarasvatīstavāt sarasvatīstavābhyām sarasvatīstavebhyaḥ
Genitivesarasvatīstavasya sarasvatīstavayoḥ sarasvatīstavānām
Locativesarasvatīstave sarasvatīstavayoḥ sarasvatīstaveṣu

Compound sarasvatīstava -

Adverb -sarasvatīstavam -sarasvatīstavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria