Declension table of ?sarasvatīrahasyopaniṣad

Deva

FeminineSingularDualPlural
Nominativesarasvatīrahasyopaniṣat sarasvatīrahasyopaniṣadau sarasvatīrahasyopaniṣadaḥ
Vocativesarasvatīrahasyopaniṣat sarasvatīrahasyopaniṣadau sarasvatīrahasyopaniṣadaḥ
Accusativesarasvatīrahasyopaniṣadam sarasvatīrahasyopaniṣadau sarasvatīrahasyopaniṣadaḥ
Instrumentalsarasvatīrahasyopaniṣadā sarasvatīrahasyopaniṣadbhyām sarasvatīrahasyopaniṣadbhiḥ
Dativesarasvatīrahasyopaniṣade sarasvatīrahasyopaniṣadbhyām sarasvatīrahasyopaniṣadbhyaḥ
Ablativesarasvatīrahasyopaniṣadaḥ sarasvatīrahasyopaniṣadbhyām sarasvatīrahasyopaniṣadbhyaḥ
Genitivesarasvatīrahasyopaniṣadaḥ sarasvatīrahasyopaniṣadoḥ sarasvatīrahasyopaniṣadām
Locativesarasvatīrahasyopaniṣadi sarasvatīrahasyopaniṣadoḥ sarasvatīrahasyopaniṣatsu

Compound sarasvatīrahasyopaniṣat -

Adverb -sarasvatīrahasyopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria