Declension table of ?sarasvatīpūjana

Deva

NeuterSingularDualPlural
Nominativesarasvatīpūjanam sarasvatīpūjane sarasvatīpūjanāni
Vocativesarasvatīpūjana sarasvatīpūjane sarasvatīpūjanāni
Accusativesarasvatīpūjanam sarasvatīpūjane sarasvatīpūjanāni
Instrumentalsarasvatīpūjanena sarasvatīpūjanābhyām sarasvatīpūjanaiḥ
Dativesarasvatīpūjanāya sarasvatīpūjanābhyām sarasvatīpūjanebhyaḥ
Ablativesarasvatīpūjanāt sarasvatīpūjanābhyām sarasvatīpūjanebhyaḥ
Genitivesarasvatīpūjanasya sarasvatīpūjanayoḥ sarasvatīpūjanānām
Locativesarasvatīpūjane sarasvatīpūjanayoḥ sarasvatīpūjaneṣu

Compound sarasvatīpūjana -

Adverb -sarasvatīpūjanam -sarasvatīpūjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria