Declension table of ?sarasvatīpūjāvidhāna

Deva

NeuterSingularDualPlural
Nominativesarasvatīpūjāvidhānam sarasvatīpūjāvidhāne sarasvatīpūjāvidhānāni
Vocativesarasvatīpūjāvidhāna sarasvatīpūjāvidhāne sarasvatīpūjāvidhānāni
Accusativesarasvatīpūjāvidhānam sarasvatīpūjāvidhāne sarasvatīpūjāvidhānāni
Instrumentalsarasvatīpūjāvidhānena sarasvatīpūjāvidhānābhyām sarasvatīpūjāvidhānaiḥ
Dativesarasvatīpūjāvidhānāya sarasvatīpūjāvidhānābhyām sarasvatīpūjāvidhānebhyaḥ
Ablativesarasvatīpūjāvidhānāt sarasvatīpūjāvidhānābhyām sarasvatīpūjāvidhānebhyaḥ
Genitivesarasvatīpūjāvidhānasya sarasvatīpūjāvidhānayoḥ sarasvatīpūjāvidhānānām
Locativesarasvatīpūjāvidhāne sarasvatīpūjāvidhānayoḥ sarasvatīpūjāvidhāneṣu

Compound sarasvatīpūjāvidhāna -

Adverb -sarasvatīpūjāvidhānam -sarasvatīpūjāvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria