Declension table of ?sarasvatīpūjā

Deva

FeminineSingularDualPlural
Nominativesarasvatīpūjā sarasvatīpūje sarasvatīpūjāḥ
Vocativesarasvatīpūje sarasvatīpūje sarasvatīpūjāḥ
Accusativesarasvatīpūjām sarasvatīpūje sarasvatīpūjāḥ
Instrumentalsarasvatīpūjayā sarasvatīpūjābhyām sarasvatīpūjābhiḥ
Dativesarasvatīpūjāyai sarasvatīpūjābhyām sarasvatīpūjābhyaḥ
Ablativesarasvatīpūjāyāḥ sarasvatīpūjābhyām sarasvatīpūjābhyaḥ
Genitivesarasvatīpūjāyāḥ sarasvatīpūjayoḥ sarasvatīpūjānām
Locativesarasvatīpūjāyām sarasvatīpūjayoḥ sarasvatīpūjāsu

Adverb -sarasvatīpūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria