Declension table of ?sarasvatīprakriyā

Deva

FeminineSingularDualPlural
Nominativesarasvatīprakriyā sarasvatīprakriye sarasvatīprakriyāḥ
Vocativesarasvatīprakriye sarasvatīprakriye sarasvatīprakriyāḥ
Accusativesarasvatīprakriyām sarasvatīprakriye sarasvatīprakriyāḥ
Instrumentalsarasvatīprakriyayā sarasvatīprakriyābhyām sarasvatīprakriyābhiḥ
Dativesarasvatīprakriyāyai sarasvatīprakriyābhyām sarasvatīprakriyābhyaḥ
Ablativesarasvatīprakriyāyāḥ sarasvatīprakriyābhyām sarasvatīprakriyābhyaḥ
Genitivesarasvatīprakriyāyāḥ sarasvatīprakriyayoḥ sarasvatīprakriyāṇām
Locativesarasvatīprakriyāyām sarasvatīprakriyayoḥ sarasvatīprakriyāsu

Adverb -sarasvatīprakriyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria