Declension table of ?sarasvatīnivāsa

Deva

MasculineSingularDualPlural
Nominativesarasvatīnivāsaḥ sarasvatīnivāsau sarasvatīnivāsāḥ
Vocativesarasvatīnivāsa sarasvatīnivāsau sarasvatīnivāsāḥ
Accusativesarasvatīnivāsam sarasvatīnivāsau sarasvatīnivāsān
Instrumentalsarasvatīnivāsena sarasvatīnivāsābhyām sarasvatīnivāsaiḥ sarasvatīnivāsebhiḥ
Dativesarasvatīnivāsāya sarasvatīnivāsābhyām sarasvatīnivāsebhyaḥ
Ablativesarasvatīnivāsāt sarasvatīnivāsābhyām sarasvatīnivāsebhyaḥ
Genitivesarasvatīnivāsasya sarasvatīnivāsayoḥ sarasvatīnivāsānām
Locativesarasvatīnivāse sarasvatīnivāsayoḥ sarasvatīnivāseṣu

Compound sarasvatīnivāsa -

Adverb -sarasvatīnivāsam -sarasvatīnivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria