Declension table of ?sarasvatīmāhātmya

Deva

NeuterSingularDualPlural
Nominativesarasvatīmāhātmyam sarasvatīmāhātmye sarasvatīmāhātmyāni
Vocativesarasvatīmāhātmya sarasvatīmāhātmye sarasvatīmāhātmyāni
Accusativesarasvatīmāhātmyam sarasvatīmāhātmye sarasvatīmāhātmyāni
Instrumentalsarasvatīmāhātmyena sarasvatīmāhātmyābhyām sarasvatīmāhātmyaiḥ
Dativesarasvatīmāhātmyāya sarasvatīmāhātmyābhyām sarasvatīmāhātmyebhyaḥ
Ablativesarasvatīmāhātmyāt sarasvatīmāhātmyābhyām sarasvatīmāhātmyebhyaḥ
Genitivesarasvatīmāhātmyasya sarasvatīmāhātmyayoḥ sarasvatīmāhātmyānām
Locativesarasvatīmāhātmye sarasvatīmāhātmyayoḥ sarasvatīmāhātmyeṣu

Compound sarasvatīmāhātmya -

Adverb -sarasvatīmāhātmyam -sarasvatīmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria