Declension table of ?sarasvatīkuṭumbaduhitṛ

Deva

FeminineSingularDualPlural
Nominativesarasvatīkuṭumbaduhitā sarasvatīkuṭumbaduhitārau sarasvatīkuṭumbaduhitāraḥ
Vocativesarasvatīkuṭumbaduhitaḥ sarasvatīkuṭumbaduhitārau sarasvatīkuṭumbaduhitāraḥ
Accusativesarasvatīkuṭumbaduhitāram sarasvatīkuṭumbaduhitārau sarasvatīkuṭumbaduhitṝḥ
Instrumentalsarasvatīkuṭumbaduhitrā sarasvatīkuṭumbaduhitṛbhyām sarasvatīkuṭumbaduhitṛbhiḥ
Dativesarasvatīkuṭumbaduhitre sarasvatīkuṭumbaduhitṛbhyām sarasvatīkuṭumbaduhitṛbhyaḥ
Ablativesarasvatīkuṭumbaduhituḥ sarasvatīkuṭumbaduhitṛbhyām sarasvatīkuṭumbaduhitṛbhyaḥ
Genitivesarasvatīkuṭumbaduhituḥ sarasvatīkuṭumbaduhitroḥ sarasvatīkuṭumbaduhitṝṇām
Locativesarasvatīkuṭumbaduhitari sarasvatīkuṭumbaduhitroḥ sarasvatīkuṭumbaduhitṛṣu

Compound sarasvatīkuṭumbaduhitṛ -

Adverb -sarasvatīkuṭumbaduhitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria