Declension table of ?sarasvatīkuṭumba

Deva

MasculineSingularDualPlural
Nominativesarasvatīkuṭumbaḥ sarasvatīkuṭumbau sarasvatīkuṭumbāḥ
Vocativesarasvatīkuṭumba sarasvatīkuṭumbau sarasvatīkuṭumbāḥ
Accusativesarasvatīkuṭumbam sarasvatīkuṭumbau sarasvatīkuṭumbān
Instrumentalsarasvatīkuṭumbena sarasvatīkuṭumbābhyām sarasvatīkuṭumbaiḥ sarasvatīkuṭumbebhiḥ
Dativesarasvatīkuṭumbāya sarasvatīkuṭumbābhyām sarasvatīkuṭumbebhyaḥ
Ablativesarasvatīkuṭumbāt sarasvatīkuṭumbābhyām sarasvatīkuṭumbebhyaḥ
Genitivesarasvatīkuṭumbasya sarasvatīkuṭumbayoḥ sarasvatīkuṭumbānām
Locativesarasvatīkuṭumbe sarasvatīkuṭumbayoḥ sarasvatīkuṭumbeṣu

Compound sarasvatīkuṭumba -

Adverb -sarasvatīkuṭumbam -sarasvatīkuṭumbāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria