Declension table of ?sarasvatīkṛtā

Deva

FeminineSingularDualPlural
Nominativesarasvatīkṛtā sarasvatīkṛte sarasvatīkṛtāḥ
Vocativesarasvatīkṛte sarasvatīkṛte sarasvatīkṛtāḥ
Accusativesarasvatīkṛtām sarasvatīkṛte sarasvatīkṛtāḥ
Instrumentalsarasvatīkṛtayā sarasvatīkṛtābhyām sarasvatīkṛtābhiḥ
Dativesarasvatīkṛtāyai sarasvatīkṛtābhyām sarasvatīkṛtābhyaḥ
Ablativesarasvatīkṛtāyāḥ sarasvatīkṛtābhyām sarasvatīkṛtābhyaḥ
Genitivesarasvatīkṛtāyāḥ sarasvatīkṛtayoḥ sarasvatīkṛtānām
Locativesarasvatīkṛtāyām sarasvatīkṛtayoḥ sarasvatīkṛtāsu

Adverb -sarasvatīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria