Declension table of ?sarasvatīkṛta

Deva

NeuterSingularDualPlural
Nominativesarasvatīkṛtam sarasvatīkṛte sarasvatīkṛtāni
Vocativesarasvatīkṛta sarasvatīkṛte sarasvatīkṛtāni
Accusativesarasvatīkṛtam sarasvatīkṛte sarasvatīkṛtāni
Instrumentalsarasvatīkṛtena sarasvatīkṛtābhyām sarasvatīkṛtaiḥ
Dativesarasvatīkṛtāya sarasvatīkṛtābhyām sarasvatīkṛtebhyaḥ
Ablativesarasvatīkṛtāt sarasvatīkṛtābhyām sarasvatīkṛtebhyaḥ
Genitivesarasvatīkṛtasya sarasvatīkṛtayoḥ sarasvatīkṛtānām
Locativesarasvatīkṛte sarasvatīkṛtayoḥ sarasvatīkṛteṣu

Compound sarasvatīkṛta -

Adverb -sarasvatīkṛtam -sarasvatīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria