Declension table of ?sarasvatīkṛta

Deva

MasculineSingularDualPlural
Nominativesarasvatīkṛtaḥ sarasvatīkṛtau sarasvatīkṛtāḥ
Vocativesarasvatīkṛta sarasvatīkṛtau sarasvatīkṛtāḥ
Accusativesarasvatīkṛtam sarasvatīkṛtau sarasvatīkṛtān
Instrumentalsarasvatīkṛtena sarasvatīkṛtābhyām sarasvatīkṛtaiḥ sarasvatīkṛtebhiḥ
Dativesarasvatīkṛtāya sarasvatīkṛtābhyām sarasvatīkṛtebhyaḥ
Ablativesarasvatīkṛtāt sarasvatīkṛtābhyām sarasvatīkṛtebhyaḥ
Genitivesarasvatīkṛtasya sarasvatīkṛtayoḥ sarasvatīkṛtānām
Locativesarasvatīkṛte sarasvatīkṛtayoḥ sarasvatīkṛteṣu

Compound sarasvatīkṛta -

Adverb -sarasvatīkṛtam -sarasvatīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria