Declension table of ?sarasvatīdvādaśanāmastotra

Deva

NeuterSingularDualPlural
Nominativesarasvatīdvādaśanāmastotram sarasvatīdvādaśanāmastotre sarasvatīdvādaśanāmastotrāṇi
Vocativesarasvatīdvādaśanāmastotra sarasvatīdvādaśanāmastotre sarasvatīdvādaśanāmastotrāṇi
Accusativesarasvatīdvādaśanāmastotram sarasvatīdvādaśanāmastotre sarasvatīdvādaśanāmastotrāṇi
Instrumentalsarasvatīdvādaśanāmastotreṇa sarasvatīdvādaśanāmastotrābhyām sarasvatīdvādaśanāmastotraiḥ
Dativesarasvatīdvādaśanāmastotrāya sarasvatīdvādaśanāmastotrābhyām sarasvatīdvādaśanāmastotrebhyaḥ
Ablativesarasvatīdvādaśanāmastotrāt sarasvatīdvādaśanāmastotrābhyām sarasvatīdvādaśanāmastotrebhyaḥ
Genitivesarasvatīdvādaśanāmastotrasya sarasvatīdvādaśanāmastotrayoḥ sarasvatīdvādaśanāmastotrāṇām
Locativesarasvatīdvādaśanāmastotre sarasvatīdvādaśanāmastotrayoḥ sarasvatīdvādaśanāmastotreṣu

Compound sarasvatīdvādaśanāmastotra -

Adverb -sarasvatīdvādaśanāmastotram -sarasvatīdvādaśanāmastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria