Declension table of ?sarasvatīdaṇḍaka

Deva

NeuterSingularDualPlural
Nominativesarasvatīdaṇḍakam sarasvatīdaṇḍake sarasvatīdaṇḍakāni
Vocativesarasvatīdaṇḍaka sarasvatīdaṇḍake sarasvatīdaṇḍakāni
Accusativesarasvatīdaṇḍakam sarasvatīdaṇḍake sarasvatīdaṇḍakāni
Instrumentalsarasvatīdaṇḍakena sarasvatīdaṇḍakābhyām sarasvatīdaṇḍakaiḥ
Dativesarasvatīdaṇḍakāya sarasvatīdaṇḍakābhyām sarasvatīdaṇḍakebhyaḥ
Ablativesarasvatīdaṇḍakāt sarasvatīdaṇḍakābhyām sarasvatīdaṇḍakebhyaḥ
Genitivesarasvatīdaṇḍakasya sarasvatīdaṇḍakayoḥ sarasvatīdaṇḍakānām
Locativesarasvatīdaṇḍake sarasvatīdaṇḍakayoḥ sarasvatīdaṇḍakeṣu

Compound sarasvatīdaṇḍaka -

Adverb -sarasvatīdaṇḍakam -sarasvatīdaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria