Declension table of ?sarasvatībālavāṇī

Deva

FeminineSingularDualPlural
Nominativesarasvatībālavāṇī sarasvatībālavāṇyau sarasvatībālavāṇyaḥ
Vocativesarasvatībālavāṇi sarasvatībālavāṇyau sarasvatībālavāṇyaḥ
Accusativesarasvatībālavāṇīm sarasvatībālavāṇyau sarasvatībālavāṇīḥ
Instrumentalsarasvatībālavāṇyā sarasvatībālavāṇībhyām sarasvatībālavāṇībhiḥ
Dativesarasvatībālavāṇyai sarasvatībālavāṇībhyām sarasvatībālavāṇībhyaḥ
Ablativesarasvatībālavāṇyāḥ sarasvatībālavāṇībhyām sarasvatībālavāṇībhyaḥ
Genitivesarasvatībālavāṇyāḥ sarasvatībālavāṇyoḥ sarasvatībālavāṇīnām
Locativesarasvatībālavāṇyām sarasvatībālavāṇyoḥ sarasvatībālavāṇīṣu

Compound sarasvatībālavāṇi - sarasvatībālavāṇī -

Adverb -sarasvatībālavāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria