Declension table of ?sarasvatīṣaṭślokī

Deva

FeminineSingularDualPlural
Nominativesarasvatīṣaṭślokī sarasvatīṣaṭślokyau sarasvatīṣaṭślokyaḥ
Vocativesarasvatīṣaṭśloki sarasvatīṣaṭślokyau sarasvatīṣaṭślokyaḥ
Accusativesarasvatīṣaṭślokīm sarasvatīṣaṭślokyau sarasvatīṣaṭślokīḥ
Instrumentalsarasvatīṣaṭślokyā sarasvatīṣaṭślokībhyām sarasvatīṣaṭślokībhiḥ
Dativesarasvatīṣaṭślokyai sarasvatīṣaṭślokībhyām sarasvatīṣaṭślokībhyaḥ
Ablativesarasvatīṣaṭślokyāḥ sarasvatīṣaṭślokībhyām sarasvatīṣaṭślokībhyaḥ
Genitivesarasvatīṣaṭślokyāḥ sarasvatīṣaṭślokyoḥ sarasvatīṣaṭślokīnām
Locativesarasvatīṣaṭślokyām sarasvatīṣaṭślokyoḥ sarasvatīṣaṭślokīṣu

Compound sarasvatīṣaṭśloki - sarasvatīṣaṭślokī -

Adverb -sarasvatīṣaṭśloki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria