Declension table of ?sarastīra

Deva

NeuterSingularDualPlural
Nominativesarastīram sarastīre sarastīrāṇi
Vocativesarastīra sarastīre sarastīrāṇi
Accusativesarastīram sarastīre sarastīrāṇi
Instrumentalsarastīreṇa sarastīrābhyām sarastīraiḥ
Dativesarastīrāya sarastīrābhyām sarastīrebhyaḥ
Ablativesarastīrāt sarastīrābhyām sarastīrebhyaḥ
Genitivesarastīrasya sarastīrayoḥ sarastīrāṇām
Locativesarastīre sarastīrayoḥ sarastīreṣu

Compound sarastīra -

Adverb -sarastīram -sarastīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria