Declension table of ?sarasiruhasūnu

Deva

MasculineSingularDualPlural
Nominativesarasiruhasūnuḥ sarasiruhasūnū sarasiruhasūnavaḥ
Vocativesarasiruhasūno sarasiruhasūnū sarasiruhasūnavaḥ
Accusativesarasiruhasūnum sarasiruhasūnū sarasiruhasūnūn
Instrumentalsarasiruhasūnunā sarasiruhasūnubhyām sarasiruhasūnubhiḥ
Dativesarasiruhasūnave sarasiruhasūnubhyām sarasiruhasūnubhyaḥ
Ablativesarasiruhasūnoḥ sarasiruhasūnubhyām sarasiruhasūnubhyaḥ
Genitivesarasiruhasūnoḥ sarasiruhasūnvoḥ sarasiruhasūnūnām
Locativesarasiruhasūnau sarasiruhasūnvoḥ sarasiruhasūnuṣu

Compound sarasiruhasūnu -

Adverb -sarasiruhasūnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria